समासप्रकरणाधारितानि लघुप्रश्नोत्तराणि
प्रश्न 1. समासस्य परिभाषां लिखत। उत्तर,,अनेकपदानाम् एकपदीभवनम् समासः ।
प्रश्न 2. समासस्य मुख्यतः कति भेदाः सन्ति ?
उत्तर-चत्वारः।
प्रश्न 3. विग्रहः किं भवति ?
उत्तर-समासस्य अर्थावबोधकं वाक्यविग्रहः।
प्रश्न 4. सन्धि-समासयोः कः भेदः ?
उत्तर-सन्धौ वर्णानां मेलनं भवति समासे च पदानाम् (शब्दानाम्) ।
प्रश्न 5. पूर्वपदार्थप्रधानः कः समासः भवति ?
उत्तर-अव्ययीभावः।
प्रश्न 6. तत्पुरुषसमासस्य का परिभाषा ?
उत्तर-उत्तरपदार्थप्रधानः तत्पुरुषः ।
प्रश्न 7. द्वन्द्वे कस्य पदस्य प्राधान्यं भवति ?
उत्तर-उभयोः।
प्रश्न 8. अन्यपदार्थप्रधानः कः समासः भवति ?
उत्तर-बहुव्रीहिः।
प्रश्न 9. संख्यापूर्वी,,,,,,,,,,,,रिक्तस्थानं पूरयत।
उत्तर -द्विगुः।
प्रश्न 10. "चार्थे" कः समासः भवति ?
उत्तर-द्वन्द्वः।
प्रश्न 11. "कर्मधारयः समासः" कस्य समासस्य भेदः ?
उत्तर-तत्पुरुषस्य।
प्रश्न 12. नञ् समासः कस्य समासस्य उपभेदः वर्तते ?
उत्तर-तत्पुरुषस्य।
प्रश्न 13. "पितरौ" इत्यत्र कः समासः ?
उत्तर -एकशेषद्वन्द्वः।
प्रश्न 14. अव्ययीभावे समस्तपदे किं लिगं प्रयुज्यते ?
उत्तर -नपुंसकलिंगम्।
प्रश्न 15. यत् शब्दस्य प्रयोगः कस्मिन् समासे भवति।
उत्तर -बहुव्रीहिसमासे।
प्रश्न 16. अधोलिखतु कस्मिन् पदे अलुक् तत्पुरुषसमास: नास्ति।
(क) अल्पान्मुक्तः
(ख) आचारनिपुणः
(ग) स्तोकान्मुक्तः
(घ) युधिष्ठिरः।
उत्तर-(ख) आचारनिपुणः ।
प्रश्न 17. येषां च विरोधः शास्वतिकः तेषु कः समासः भवति ?
उत्तर-समाहारद्वन्द्वः।
प्रश्न 18. "चत्वारि आननाणि यस्य सः" इत्यत्र कः समासः।
उत्तर-“यस्य" पदस्य प्रयोगात् बहुव्रीहिसमासः ।
प्रश्न 19. समासस्य उद्देश्य लिखत।
उत्तर-श्रमलाघवं भाषायाः परिपक्वता च।
प्रश्न 20. इन्द्रः च वरुणः च इत्यस्य समस्तपदं लिखत।
उत्तर -इन्द्रावरुणौ।
Ishita
ReplyDeleteRoll no 1901HI070
Nitika1901hi067
ReplyDeleteSiya pathania 1901hi074
ReplyDeleteSonali Devi 1901hi039
ReplyDeleteShaveta kaler 1901hi058
ReplyDeleteSakshi Devi 1901hi015
ReplyDeletePriya choudhary 1807ph124
ReplyDeleteRiya sharma
ReplyDelete1901HI002
Hindi major
Rupinder 1901HI004
ReplyDeleteAmisha 1901HI001
ReplyDeleteAnkita Kumari 1901HI035
ReplyDeletePooja Devi
ReplyDelete1901HI029
Pooja Devi
ReplyDelete1901HI029
Amisha 1901HI001
ReplyDelete1901hi021
ReplyDelete1801EN036 pooja
ReplyDeletesimran devi
ReplyDelete1901hi077
major Hindi
This comment has been removed by the author.
ReplyDeleteshaweta Choudhary
ReplyDelete1901hi038
This comment has been removed by the author.
ReplyDeleteshawetawrs99@gmail.com
ReplyDeleteAnubala 180hi058
ReplyDeleteTamanna 1901hi068
ReplyDelete