64 कलाओं के नाम
कला-शैवतन्त्र में निम्नलिखित 64 कलाएँ मानी गयी हैं
1. गीतम्, 2. वाद्यम्, 3. नृत्यम्, 4. आलेख्यम्, 5. विशेषकच्छेद्यम्, 6. तण्डुलकुसुमबलिविकारः, 7. पुष्पास्तरणम्, 8. दशनवसनाङ्गरागाः, 9. मणिभूमिकाकर्म, 10. शयनरचनम्, 11. उदकवाद्यम्, 12. उदकाघात, 13. चित्रयोगा, 14. माल्यग्रथनविकल्पा: 15. शेखरापीडयोजनम्, 16. नेपथ्यप्रयोगाः, 17. कर्णपत्रभङ्गा, 18. सुगन्धियुक्ति, 19. भूषणयोजनम्, 20. ऐन्द्रजालम्, 21. कौचुमारयोगः, 22. हस्तलाघवम्, 23. विचित्रशाकापूपभक्ष्यविकारक्रिया, 24. पानकरसरागासवयोजनम्, 25. सूचीवानकर्म, 26. सूत्रक्रीडा, 27. वीणाडमरुकवाद्यानि, 28. प्रहेलिका, 29. प्रतिमाला, 30. दुर्वाचकयोगाः, 31. पुस्तकवाचनम्, 32. नाटकाख्यायिकादर्शनम्, 33. काव्यसमस्यापूरणम्, 34. पट्टिकावेत्रवाणविकल्पाः, तक्षककर्माणि, 36. तक्षणम्, 37. वास्तुविद्या, 38. रुप्यरत्नपरीक्षा, 39. धातुवादः, 40. मणिरागाकरज्ञानम्, 41. आकरज्ञानम्, 42. वृक्षायुर्वेदयोगाः, 43. मेषकुक्कुटलावकयुद्धविधिः, 44. शुकशारिकाप्रलापनम्, 45. उत्सादनसंवाहनके शमर्दनकौशलम्, 46. अक्षरमुष्टिकाकथनम्, 47. म्लेच्छितविकल्पाः, 48. देशभाषाज्ञानम्, 49. पुष्पशकटिकानिर्मितिज्ञानम्, 50. निमित्तज्ञानम्, 51. यन्त्र-मातृकाधारणमातृका, 52. संपाठ्य, 53. मानसीकाव्यक्रिया, 54. अभिधान कोष, 55. छन्दोज्ञानम्, 56. क्रियाकल्पाः, 57. छलितकयोगाः, 58. वस्त्रगोपनानि, 59. द्यूतविशेषः, 60. आकर्षकक्रीडा, 61. बालक्रीडनकानि, 62. वैनयिकीज्ञानम्, 63. वैजयिकीज्ञानम्, 64. व्यायामविद्या।
Comments
Post a Comment