संस्कृत साहित्य महत्वपूर्ण प्रश्नोत्तरी🏵️ भाग 15🏵️

 प्रश्न 1. ऋग्वेदः गद्यमयः अथवा पद्यमयः ?

उत्तर-पद्यमयः।

प्रश्न 2. कस्मिन् वेदे सर्वप्रथमं गद्यमुपलभ्यते ?

उत्तर-यजुर्वेदे।

प्रश्न 3. ब्राह्मणग्रन्थाः गद्यमयाः अथवा पद्यमयाः ?

उत्तर-गद्यमयाः।

प्रश्न 4. अथर्ववेदस्य कः भागः पूर्णतया गद्यमयः वर्तते ?

उत्तर-षष्ठः भाग:।

प्रश्न 5. गिरनारस्थानतः उपलब्ध: अलंकृतशैल्या शिलालेखः केन कविना रचितः ?

उत्तर-हरिषेण कविनारचितः।

प्रश्न 6. गद्यकारस्य सुबन्धोः कः कालः मन्यते ?

उत्तर-षष्ठशताब्द्याः उत्तरार्धम्।

प्रश्न 7. सुबन्धोः रचनायाः किं नामस्ति ?

उत्तर-वासवदत्ता।

प्रश्न 8. "वासवदत्ता" नामधेयस्य गद्यकाव्यस्य नायकः कः अस्ति ?

उत्तर-कन्दर्प केतुः।

प्रश्न 9. कन्दर्प केतोः पितुः नाम किमासीत् ?

उत्तर-चिन्तामणि: ।

प्रश्न 10. "कवीनामगलद्दप्पो नूनं वासवदत्तया" इत्यादि कथनं कस्य कवेरस्ति ?

उत्तर-बाणभट्टस्य।

प्रश्न 11. "कथा" काल्पनिका भवति अथवा ऐतिहासिकी ?

उत्तर-काल्पनिका।

प्रश्न 12. सुबन्धोः प्रियः अलंकारः क: आसीत् ?

-श्लेषालंकारः।

प्रश्न 13. "प्रत्यक्षर श्लेषमयप्रबन्धविन्यासवैदग्ध्यनिधिः " एतत् कस्य कथनम् ?

उत्तर-सुबन्धोः।

प्रश्न 14, महाकवि दण्डिनः कः कालः स्वीक्रियते ?

उत्तर-700 ई०।

प्रश्न 15. महाकविदण्डिनः जीवनपरिचयं कस्मिन् ग्रन्थे उपलभ्यते ?

उत्तर-"अवन्तीसुन्दरी कथा" नामक काव्ये।

प्रश्न 16. दण्डिनः पितुः किम् नामासीत् ?

उत्तर-वीरदत्तः।

प्रश्न 17. दण्डिनः मातुः किं नाम आसीत् ?

उत्तर-गौरी।

प्रश्न 18. दण्डिनः कति कृतयः मन्यन्ते ?

उत्तर-तिम्रः ।

प्रश्न 19. दण्डिनः निर्विवादरूपेण कति कृतयः स्वीक्रियन्ते ?

उत्तर-द्वे। (दशकुमारचरितम् काव्यादर्श्च)

प्रश्न 20. दशकुमारचरितं कति भागेषु विभक्तम् ?

उत्तर-त्रिषु भागेषु। (पूर्वपीठिका उत्तरपीठिका उपसंहारञ्च )

प्रश्न 21. सोमदत्तस्य पुष्पोद्भवस्य च चरितं दशकुमारचरितस्य कस्मिन् भागे वर्तते ?

-पूर्वपीठिकायाम्।

प्रश्न 22. काव्यादर्शस्य विषय: कः ?

उत्तर-काव्यशास्त्रम् (अलंकारशास्त्रम्) ।

प्रश्न 23. काव्यादर्शैं कति परिच्छेदाः सन्ति ?

उत्तर-चत्वार: ।

प्रश्न 24. "कथ्यते काव्यमिष्टार्थ व्यवच्छिन्नाः पदावली" इदं काव्यलक्षणं केन कृतम् ?

उत्तर-दण्डिना।

प्रश्न 25. बाणभट्टस्य आश्रयदाता क: आसीत् ?

उत्तर-हर्षवर्धन:।

प्रश्न 26. हर्षवर्धनस्य शाशनकाल: क: मन्यते ?

उत्तर-606 ई० त: 648 ईश्वी पर्यन्तम्।

प्रश्न 27. बाणभट्टस्य जन्मस्थान कुत्र आसीत् ?

- प्रीतिकूट नाम्नी नगरे विहारप्रान्त ।

प्रश्न 28. बाणभट्टस्य पितुः किं नामासीत् ?

उत्तर-चित्रभानुः।

प्रश्न 29. बाणभट्टस्य मातुः किं नाम आसीत् ?

उत्तर-राजदेवी।

प्रश्न 30. बाणभट्टस्य कति कृतयः स्वीक्रियन्ते ?

उत्तर-पञ्च।

प्रश्न 31, बाणभट्टस्य रचनानां नामानि लिखत।

उत्तर-1. कादम्बरी, 2. हर्षचरितम्, 3. चण्डीशतकम्, 4,. पार्वतीपरिणयम्, 5, मुकुटताडितकम्।

प्रश्न 32. बाणभट्टेन स्वीकीरय जीवनपरिचयं कस्मिन् ग्रन्थे प्रदत्तम् ?

उत्तर-हर्षचरिते। (आरम्भिकेषु सार्द्धद्य-उच्छ्वासेषु ) ।

प्रश्न 33, अम्बिकादत्तव्यासस्य कः कालः मन्यते ?

उत्तर-1858 ई०।

प्रश्न 34. अम्बिकादत्तव्यासेन निजजीवनपरिचयं स्वकीये कस्मिन् ग्रन्थे वर्णितम् ?

उत्तर-बिहारीविहार नामधेये ग्रन्थे।

प्रश्न 35. अम्बिकादत्तस्य पितुः किं नाम आसीत् ?

उत्तर-श्री दुर्गादत्तः । (दत्तकविः इति अपरनाम्ना विख्यातः ।)

प्रश्न 36. अम्बिकादत्तस्य जन्मभूः क: प्रदेशः आसीत् ?

उत्तर-राजस्थानम्।

प्रश्न 37. अम्बिकादत्तस्य विद्वत्वमाधारीकृत्य सः काभि:- काभि : उपाधिभिः भूषितः आसीत् ?

उत्तर-सुकविः, व्यास:, आधुनिकबाणः, घटिकाशतक: शतावधानश्च।

प्रश्न 38. विहारीसंस्कृत समाजस्य संस्थापकः: क: आसीत् ?

-अम्बिकादत्तव्यासः ।

प्रश्न 39. अम्बिकादत्तव्यासेन कति ग्रन्थाः रचिता: ?

उत्तर-78 (अष्टसप्ततिः)।

प्रश्न 40. अम्बिकादत्तव्यासेन संस्कृतभाषायां कति ग्रन्था: विरचिता: ?

-पञ्चविंशति: ।

प्रश्न 41. अम्बिकादत्तव्यासेन संस्कृतगद्यरचनायाः का नूतना विधा प्रचालिता ?

उत्तर-उपन्यासविधा।

प्रश्न 42. 'शिवराजविजयम्' काव्ये कति विरामाः सन्ति ?

उत्तर-त्रय: ।

प्रश्न 43. शिवराजविजये कतिः निःश्वासाः सन्ति ?

उत्तर-द्वादश।

प्रश्न 44. भवतां पाठ्यक्रमे शिवराजविजयस्य कः निःश्वासः निर्धारितः ?

उत्तर- प्रथमः।

प्रश्न 45. बृहत्कथा कस्य रचना अस्ति ?

उत्तर--गुणाढ्यस्य ।

प्रश्न 46. बृहत्कथा मूलतः कस्यां भाषायां रचिता आसीत् ?

-पैशाचीभाषायाम्।

प्रश्न 47. बृहत्कथा-मञ्जयाः उपजीव्यकाव्यम् किम् अस्ति ?

उत्तर-बृहत्कथा।

प्रश्न 48. कथासरितसागरस्य उपजीव्यकाव्यम् किम् ?

उत्तर-बृहत्कथा।

प्रश्न 49. कथासरित्सागरस्य रचयिता कोऽस्ति ?

उत्तर-सोमदेवः।

प्न 50. "बृहत्कथामञ्जरी इत्यस्य ग्रन्थस्य रचना केन कृता ?

उत्तर-केमेन्द्रेण।

प्रश्न 51. राजः अनन्त देवस्य पत्याः सूर्यमत्याः प्रसादाय सोम देवेन कस्य ग्रन्थस्य रचनाकृता ?

उत्तर-"बृहत्कथामन्जरी" इत्याख्यस्य ग्रन्थस्य रचना तेन कृता।

प्रश्न 52. "शुकसप्ततिः" साहित्यस्यकस्यां विधायामापतति ?

उत्तर-कथा विधायाम्।

प्रश्न 53. "उपमितिभवप्रपज्यकथा" इत्यस्य ग्रन्थस्य लेखकः कः ?

उत्तर-सिद्धर्षिः ।

प्रश्न 54, "दिव्यावदानम्" इत्यस्य बौद्ध ग्रन्थस्य उपजीव्यकाव्यम् किमस्ति ?

-विनयपिटकम्।

प्रश्न 55. जातकमालायाः रचयििता क: ?

उत्तर-आर्यसूरः ।

प्रश्न 56. पंचतन्त्रस्य रचयिता क: ?

-विष्णुशर्मा।

प्रश्न 57. विष्णुशर्मणा पंचतन्रस्य रचना कस्य राज्ञः पुत्राणां प्रशिक्षणाय कृता ?

उत्तर-राजः अमरशक्तेः ।

प्रश्न 58. पञ्चतन्त्रस्य तृतीय तन्त्रस्य नाम लिखत।

उत्तर-काकोलूकीयम् ।

प्रश्न 59. पञ्चतन्त्रस्य पञ्चमं तन्त्रं किम् नामधेयम् ?

-अपरीक्षितकारकम् ।

प्रश्न 60. पञ्चतन्त्रस्य तन्त्राणां क्रमानुसारं नामानि लिखत।

उत्तर-मित्रमेदम्, मित्रसम्प्राप्ति, काकोलूकीयम्, लब्धप्रणाशम्।

प्रश्न 61. पंचतन्त्रस्य पहलवी भाषायामनुवादः कदा अभूत।

उत्तर-550 खरीष्टाब्दे।

प्रश्न 62. "पुनर्वटितपंचतन्त्रम्" केन सम्पादितम् ?

उत्तर-डॉ० एजर्टन महोदयेन।

प्रशन 63. "पंचतन्त्र संसार का सर्वश्रेष्ठ कहानी संग्रह है।" एतत् कथ्य विदुषः कथनमस्ति ?

उत्तर-श्री राइडर महोदयस्य।

प्रश्न 64. हितोपदेशः कस्य रचना अस्ति ?

उतर-नारायण पण्डितस्य।

प्रश्न 65. नारायणपण्डितः कस्य राज्ञः: संभामलंकरोति स्म ?

उत्तर-बंगदेशीय राजः धवलचन्द्रस्य।

प्रश्न 66. हितोपदेशस्य कति कथाः पञ्चतन्त्रादेव अधिगृहीता ?

उतर-पंचविंशतिः।

प्रश्न 67. हितोयदेशः कति भागेषु विभक्तः अस्ति ?

उत्तर-चतुर्ष ।

प्रश्न 68. हितोपदेशस्य भागानां क्रमानुसारं नामानि लिखत।

उत्तर-मित्रलाभः, सुहृद्भेदः, विग्रहः, सन्धि: ।

प्रश्न 69, हितोपदेशस्य उद्देश्यं नारायण पण्डितेन किं कथितम् ?

उत्तर-राज्ञः सुदर्शनस्य पुत्राणां शिक्षणम् तथा च संस्कृतोक्तिषु पाटवम्।

प्रश्न 70. अश्म ( पत्थर ) देवत्वं कथं प्रयाति ?

उत्तर-महद्भः सुप्रतिष्ठितः ।

प्रश्न 71, "वेतालपंचविंशतिः" ग्रन्थस्य कथानां वाचकः कः ?

उत्तर-वेतालः (शव)।

प्रश्न 72. सिंहासनद्वात्रिंशिकायाम् वर्णितम् सिंहासनम् वस्तुतः कस्य आसीत् ?

उत्तर-विक्रमादित्यस्य।

प्रश्न 73. विक्रमादित्य अद्भुत सिंहासनोपरि कः आरोढमिच्छति स्म ?

उत्तर-राजा भोजः।

प्रश्न 74. "पुरुषपरीक्षा" कस्य रचना अस्ति ?

उत्तर-विद्यापति महोदयस्य।

प्रश्न 75. "विद्यापतिः" कुत्रात्ययः आसीत् ?

उत्तर-मिथिलायाः।

प्रश्न 76. विद्यापतेः स्थितिकालः कः मन्यते ?

उत्तर-ख्रीष्टाब्दस्य (ई०) चतुर्दशी शताब्दी।

प्रश्न 77. विद्यापतिना 'पुरुषपरीक्षा' इत्याख्यस्य ग्रन्थस्थ रचना कस्यादेशानुसारं कृता ?

उत्तर-राज्ञः शिवसिंहस्य आदेशानुसारम्।

प्रश्न 78. "पुरुषपरीक्षा" कति भागेषु विभक्ता अस्ति ?

उत्तर-चतुर्षु।

प्रश्न 79. 'पुरुषपरीक्षायाः' चतुर्णामपि भागानां नामानि लिखत ?

उत्तर-1. वीरकथा 2. सुबुद्धिकथा 3. सुविद्यकथा 4. पुरुषार्थकथा।

प्रश्न 80. पुरुषपरीक्षायाः रचयितुः विद्यापते: उपाधि: का आसीत् ?

उत्तर-मैथिलकोकिलः।


Comments

Popular posts from this blog

ईशावास्योपनिषद 18 मंत्र

महाकवि दण्डी का व्यक्तित्व एवं कृतित्व जीवन-चरित-

भर्तृहरि की रचनाएँ