नीतिसाहित्य प्रश्नोत्तरी

1 नीतिशतकम्  काव्यस्य प्रकारम् किम्?

अ)गद्यकाव्यम्

ब)पद्य काव्यम्

स)मुक्तककाव्यम्☑

द)नीतिकाव्यम्


प्रश्न=2-विद्यां केषां गुरुः?

अ)गुरूणाम्☑

ब)पण्डितानाम्

स)अपण्डितानाम्

द)मित्राणाम्


प्रश्न=3-पंचतंत्रस्य कति वाचना:?

अ)05

ब)07

स)08☑

द)10


प्रश्न=4-निश्चितार्थात् न विरमन्ति के?

अ)देवा:

ब)नरा:

स)धीरा:☑

द)वीरा:


प्रश्न=5-धनस्य कति गतय: ?

अ)03☑

ब)04

स)06

द)05


प्रश्न=6-ऋतुवर्णनम् कस्मिन् शतके?

अ)नीतिशतके

ब)चायशतके

स)वैराग्यशतके

द)श्रृंगारशतके☑


प्रश्न=7-विष्णुशर्मणः काव्यं विभक्तमस्ति?

अ)परिच्छेदेषु

ब)मंत्रेषु

स)तंत्रेषु☑

द)यंत्रेषु


प्रश्न=8-आमुखे विष्णुशर्मा कति वर्षीय?

अ)65

ब)75

स)88

द)80☑


प्रश्न=9-परं भूषणं किम्?

अ)शीलम्☑

ब)दुःखम्

स)सुखम्

द)धनम्


प्रश्न=10-माताशत्रुः पितावैरी येन बालो न पाठितः।कुत्र लिखितमस्ति?

अ)पञ्चतन्त्रे

ब)नीतिशतके

स)हितोपदेशे☑

द)रामायणे


 

प्रश्न=11-सर्वप्रथमं पञ्चतंत्रस्य अनुवादः कस्यां भाषायाम् अभवत्?

अ)हिंदीभाषायाम्

ब)चीनभाषायाम्

स)पहलवीभाषायाम्☑

द)ग्रीकभाषायाम्


प्रश्न=12-अर्थशास्त्रस्य सारः?

अ)नीतिशतकम्

ब)हितोपदेशः

स)पञ्चतन्त्रम्☑

द)श्रृंगारशतकम्


प्रश्न=13-हितोपदेशे राज्ञः वर्णनम्?

अ)अमरशक्तेः

ब)सुदर्शनस्य☑

स)धवलचन्द्रस्य

द)सर्वाः


प्रश्न=14-भर्तृ हरिः कुत्र वास्तव्यः?

अ)मगधस्य

)अवधस्य

स)मालवाक्षेत्रस्य☑

द)विदिशायाः


प्रश्न=15-नारायणपंडितस्य आश्रयदाता कः?

अ)यवनचन्द्रः

ब)धवलचन्द्रः☑

स)रामचन्द्रः

द)वीरचन्द्रः

Comments

Popular posts from this blog

ईशावास्योपनिषद 18 मंत्र

महाकवि दण्डी का व्यक्तित्व एवं कृतित्व जीवन-चरित-

भर्तृहरि की रचनाएँ